अधिपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपा¦ त्रि॰ अधिपाति अधि + पा क्विप् अधिपतौ, अधि-पालके च
“स्वर्यदश्मन्नधिपा उ अन्धोऽभि” ऋ॰

७ ,

८८ ,

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपाः [adhipāḥ], [अधिपाति-पा-क्विप्] A king, ruler, lord.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपा/ अधि-पा m. Ved. a ruler , king , sovereign.

"https://sa.wiktionary.org/w/index.php?title=अधिपा&oldid=197515" इत्यस्माद् प्रतिप्राप्तम्