अधोदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोदिश्¦ स्त्री अधरा दिश् अधर + प्रथमार्थे असि कर्म्म॰। दक्षिणस्यां दिशि। अस्या अधरत्वञ्चोदक्शब्दे वक्ष्यते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोदिश्/ अधो-दिश् f. the lower region , the nadir.

"https://sa.wiktionary.org/w/index.php?title=अधोदिश्&oldid=197777" इत्यस्माद् प्रतिप्राप्तम्