अध्रिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रिज¦ त्रि॰ अध्रिमधृतमधृष्यं वा जनयति जन--अन्तर्भूत-ण्यर्थे, ड। अधृतजनके अधृष्यजनके च।
“इति चिन्म-न्युमध्रिज इति ऋ॰

५ ,

७ ,

१०
“अध्रिजः अधृतमन्यैःअग्निव्यतिरिक्तैः अधृष्यं वा जनयिता” इति भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रिज/ अ-ध्रि--ज ( अध्रि-) mfn. irresistible RV. v , 7 , 10.

"https://sa.wiktionary.org/w/index.php?title=अध्रिज&oldid=197993" इत्यस्माद् प्रतिप्राप्तम्