अनन्तदृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तदृष्टि¦ पु॰ अनन्ता दृष्टयो नेत्राणि यस्य। इन्द्रे परमेश्वरे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तदृष्टि/ अन्-अन्त--दृष्टि m. N. of शिव.

"https://sa.wiktionary.org/w/index.php?title=अनन्तदृष्टि&oldid=198192" इत्यस्माद् प्रतिप्राप्तम्