अनसूया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूया, स्त्री, (असु कण्ड्वादित्वात् यक् + भावे अ, स्त्रियां टाप्, न असूया नञ्समासः ।) असूया- भावः । तस्या लक्षणं यथा वृहस्पतिः । “न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते सानसूया प्रकीर्त्तिता” ॥ इत्येकादशीतत्त्वं ॥ अत्रिमुनिपत्नो । इति गारुडे २९ अध्यायः ॥ कर्द्दममुनिकन्या । इति श्रीभा- गवतं ॥ असूयाशून्ये त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूया¦ स्त्री असु--कण्ड्वादित्वात् यक्--भावे अङ् असूयागुणेषु दोषारोपः अभावार्थे न॰ त॰।
“न गुणान् गुणि-नोहन्ति स्तौति चान्यगुणानपि। न हसेच्चान्यदोषांश्चसाऽनसूया प्रकीर्त्तिते” त्युक्तलक्षणे असूयाभावे।
“एकमेव तुशूद्रस्य प्रभुः कर्म्म समादिशत्। एतेषामेव वर्णानां शुश्रू-षामनसूययेति”
“यत्किञ्चिदपि दातव्यं याचितेनानसूय-येति” च मनुः। अत्रिमुनिपत्न्यां च शकुन्तलासह-चरीभेदे शकु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूया/ अन्-असूया f. freedom from spite

अनसूया/ अन्-असूया f. absence of ill-will or envy

अनसूया/ अन्-असूया f. N. of a daughter of दक्ष

अनसूया/ अन्-असूया f. of one of शकुन्तला's friends.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the wife of the sage Atri (s.v.) and a daughter of Kardama (दक्ष-वा। प्। and वि। प्।). Mother of Datta, दुर्वासस्, and Soma; फलकम्:F1: भा. I. 3. ११; III. २४: २२; IV. 1. १५; Vi. I. 7, 7, २५.फलकम्:/F mother of five आत्रेयस् and a daughter श्रुति. फलकम्:F2: वा. १०. २८, ३१; २८. १८-9; Br. II. 9. ५२ and ५६; ११. २२.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANASŪYĀ : Wife of Sage Atri, son of Brahmā. (Viṣṇu Purāṇa, Part 1, Chapter 10).

1) Genealogy. From Mahāviṣṇu were born in order Brahmā, Svāyambhuva Manu, Devahūti, Anasūyā. To Svāyambhuva, son of Brahmā, was born by his wife Śatarūpā five children: Uttānapāda, Priyavrata, Āhuti. Devahūti and Prasūti and Devahūti was married to Kardama, son of Brahmā. They begot two daughters, Kalā and Anasūyā. Marīci married Kalā and Atri married Anasūyā. (Bhāgavata, Skandha 1, Chapter 4).

2) The Tapaśśakti of Anasūyā. Once upon a time, rains having failed for ten years the whole world sweated in agony and river Gaṅgā got dried up. Famine stalked the world. In this dire contingency it was the tapaśśakti of Anasūyā that made trees bear fruits and Gaṅgā to flow again. Also, she converted ten days into nights on the request of the Devas.

During their forest life Rāma and Sītā reached the her- mitage of sage Atri, and the sage and Anasūyā treated the guests sumptuously. The above story about the tapaśśakti of Anasūyā was told then by Atri. The story helped to increase Rāma's respect for Anasūyā. Anasūyā gave Sītā all proper advice. She taught Sītā that abso- lute service to husband is the greatest tapas ordained to women. Anasūyā gave to Sītā a very sacred garland and a sublime gem. And, after that Rāma and Sītā left the hermitage. (Vālmīki Rāmāyaṇa, Ayodhyākāṇḍa, Cantos 117 and 118.).

3) Sons of Anasūyā. She had three sons: Dattātreya, Durvāsas and Candra. (Viṣṇu Purāṇa, Part 1, Chapter 10). (The reason for Mahāviṣṇu being born as Dattāt- reya, Śiva as Durvāsas and Brahmā as Candra to Anasūyā is given under Atri).


_______________________________
*7th word in right half of page 35 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनसूया स्त्री.
ईष्या का अभाव, ‘सर्वाश्रमाणां समयपदानि’, का.श्रौ.सू. 26.6.14

"https://sa.wiktionary.org/w/index.php?title=अनसूया&oldid=485734" इत्यस्माद् प्रतिप्राप्तम्