अनारतम्

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

सततम्

हिन्दी[सम्पाद्यताम्]

निरन्तर

आङ्गलेयम्[सम्पाद्यताम्]

always

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनारतम्, क्ली, (आ + रम् + क्तः, ततो नञ्समासः ।) अनवरतं । सततं । नित्यं । इत्यमरः ॥ (“अनारतं तेन पदेषु लम्भिताः । विभज्य सम्यग्विनियोगसत्क्रिया” ॥ इति किरातार्ज्जुनीये ।)

"https://sa.wiktionary.org/w/index.php?title=अनारतम्&oldid=111318" इत्यस्माद् प्रतिप्राप्तम्