अनिराकरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिराकरण¦ न निराकरणमभावार्थे न॰ त॰। निवा-रणाभावे
“अनिराकरणात् कर्त्तुस्त्यागाङ्गकर्मणेप्सित-मिति” हरिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिराकरणम् [anirākaraṇam], Not obstructing or warding off.

"https://sa.wiktionary.org/w/index.php?title=अनिराकरण&oldid=485916" इत्यस्माद् प्रतिप्राप्तम्