अनिर्देश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्देश्य [anirdēśya], a. Undefinable, ineffable, indescribable, inexplicable, incomparable; ˚सुखः स्वर्गः कस्तं विस्मारयिष्यति V.3.18. -श्यम् An epithet of the Supreme Being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनिर्देश्य/ अ-निर्देश्य mfn. undefinable , inexplicable , incomparable.

"https://sa.wiktionary.org/w/index.php?title=अनिर्देश्य&oldid=485925" इत्यस्माद् प्रतिप्राप्तम्