अनुकम्पक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पक¦ त्रि॰ अनुकम्पते दयते अनु--कम्प--ण्वुल्। दया-कारके।
“सर्व्वभूतानुकम्पक” इति मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पक [anukampaka], a. Pitying, taking compassion on, sympathizing with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुकम्पक/ अनु-कम्पक m. " sympathizer " , N. of a king

अनुकम्पक/ अनु-कम्पक mfn. ifc. sympathizing with , compassionating.

"https://sa.wiktionary.org/w/index.php?title=अनुकम्पक&oldid=486005" इत्यस्माद् प्रतिप्राप्तम्