अनुगव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगव¦ न॰ गोःसदृश आयामः
“यस्य चायाम” इति समासेनि॰ अच्। गवायामतुल्यायामयुक्ते शकटादौ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुगव [anugava], a. [गोः सदृशः आयामः, अच्] Suiting (the length of) the oxen.

"https://sa.wiktionary.org/w/index.php?title=अनुगव&oldid=199299" इत्यस्माद् प्रतिप्राप्तम्