अनुग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रहः, पुं, (अनु + ग्रह् + अप् ।) दुःखदूरकर- णेच्छा । अनिष्टवारणपूर्ब्बकेष्टसाधनं । तत्पर्य्यायः । अभ्युपपत्तिः २ । इत्यमरः ॥ (“विजपोन्मत्तनिःस्वानामकुत्सापूर्ब्बकं हि यत् । पूरणं दानमानाभ्यामनुग्रह उदाहृतः” ॥ इत्युक्तलक्षणा दारिद्र्यादिजनितदुःखहरणेच्छा । (“महाननुग्रहो मे स्यादाज्ञप्तस्य महात्मना” । इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह पुं।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

3।2।13।1।4

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह¦ पु॰ अनु + ग्रह--अप्। अभीष्टसम्पादनेच्छारूपे प्रसादे,आनुकूल्ये, अनिष्टनिवारणपूर्ब्बकेष्टसाधनेच्छारूपायामभ्यु-पन्तो,
“विरूपोन्मत्तनिःस्वासानासकुत्सापूर्व्वकं हि यत्। [Page0172-b+ 38] पूरणं दानमानाभ्यामनुग्रह उदाहृत” इत्युक्तलक्षणे दरि-द्रादिपोषणे च।
“निग्रहानुग्रहे शक्तः प्रभुरित्यभिधी-यते” इति तन्त्रम्।
“अनुग्रहं संस्मरणप्रवृत्तमिति” कुमा॰।
“पादार्पणानुग्रहपूतपृष्ठमिति” रघुः। ग्रहोग्रहणं सूर्य्यादिग्रहो वा अनुगतस्तम् गति स॰। ग्रहानुगतेसूर्य्यादिग्रहानुगे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह¦ m. (-हः) Favour; conferring benefits, promoting good, and preventing ill. E. अनु afterwards, ग्रह to take, and अच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुग्रह/ अनु-ग्रह m. favour , kindness , showing favour , conferring benefits , promoting or furthering a good object

अनुग्रह/ अनु-ग्रह m. assistance

अनुग्रह/ अनु-ग्रह m. facilitating by incantations

अनुग्रह/ अनु-ग्रह m. rear-guard

अनुग्रह/ अनु-ग्रह m. N. of the eighth or fifth creation VP.

"https://sa.wiktionary.org/w/index.php?title=अनुग्रह&oldid=486061" इत्यस्माद् प्रतिप्राप्तम्