अनुतप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतप् [anutap], 1 P.

To heat; vex, annoy (fig.).

(4 A. or pass.) To repent, grieve, be sorry for, be stung with remorse; विविधैरनुतप्यन्ते दयितानुनयैर्मनस्विन्यः V.3.5 (v. l. for निर्मृतैर्व्यपत्रपन्ते &c.); तेनानिमित्तेन तथा न पार्थस्त- योर्यथा रिक्ततयानुतेपे Ki.17.4. -Caus. To pain, afflict, distress विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् R.8.89.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुतप्/ अनु- to heat Sus3r. ; to vex , annoy AV. xix , 49 , 7 : Pass. -तप्यते(rarely -तप्यति[ MBh. i , 5055 ]) , to suffer afterwards , repent; to desiderate , miss: Caus. -तापयति, to distress.

"https://sa.wiktionary.org/w/index.php?title=अनुतप्&oldid=199424" इत्यस्माद् प्रतिप्राप्तम्