अनुदक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदक¦ त्रि॰ नास्ति उदकं यत्र।
“उदकशून्ये मरुदेशादौअल्पार्थे न॰ त॰। अल्पजले पल्वलादौ
“उद्वन्वतीरनु-दकाश्च या” इति ऋ॰

७ ,

५१ ,

४ , उदकदानविशेषशून्येश्राद्धभेदे
“पुरोडाशमात्रा अनुदका” इति कात्या॰

१० ,

५ ,

११ ,।
“अनुदकाः प्रत्यवनेजनपरिषेचनादि वर्जिता” इति तद्व्यख्या।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदक [anudaka], a.

Waterless (as a desert). याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः Rv.7.5.4.

Having very little water (as a puddle).

Devoid of the libations of water (a sort of श्राद्ध).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदक/ अन्-उदक mf( आ)n. waterless RV. vii , 50 , 4 , etc.

अनुदक/ अन्-उदक mf( आ)n. without adding water ib.

"https://sa.wiktionary.org/w/index.php?title=अनुदक&oldid=486103" इत्यस्माद् प्रतिप्राप्तम्