अनुदर्शन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदर्शन¦ अनु + दृश--ल्युट्। अनुचिन्तने,
“जन्ममृत्युजराव्याधिदुःखदोषानुदर्शन” मिति गीता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदर्शनम् [anudarśanam], Inspection, survey; उत्थितश्चाप्रमत्तश्च बलानाम- नुदर्शने Rām.; consideration, regard; जन्ममृत्युजराव्याधिदुःख- दोषानुदर्शनम् Bg.13.8 perception.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदर्शन/ अनु-दर्शन n. consideration , regard.

"https://sa.wiktionary.org/w/index.php?title=अनुदर्शन&oldid=486107" इत्यस्माद् प्रतिप्राप्तम्