अनुदेश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदेश¦ पु॰ अनु + दिश--घञ्। यथाक्रमोच्चारणे, उपदेशे च
“यथासंख्यमनुदेशः समानामिति” पा॰। अनुदिश्यतेकर्मणि घञ्। उपदेश्ये
“अनुदेशाद्याः पुरोडाशेत्यादि” कात्या॰

१८ ,

६ ,

१५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदेशः [anudēśḥ], 1 Pointing back; rule or direction which refers or points back to a previous rule; यथासङ्ख्यम- नुदेशः समानाम् P.I.3.1; subsequent mention of things (words, suffixes &c.) in the order of things previously mentioned; respective enumeration or statement, first for first, second for second; as in समूलाकृतजीवेषु हन्कृञ्ग्रहः P.III.4.36.

Direction, order, injunction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदेश/ अनु-देश m. a rule or injunction pointing back to a previous rule

अनुदेश/ अनु-देश m. reference to something prior.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुदेश पु.
पूरक मन्त्र, जिसके साथ विभिन्न वस्तुएं जैसे आहवनीय, चात्वाल इत्यादि अध्वर्यु के द्वारा सम्बोधित किए जाते हैं, आप.श्रौ.सू. 11.14.1०-15; अनुदिशति, का.श्रौ.सू. 8.6.23; मा.श्रौ.सू. 1.8.6.11; आश्व.श्रौ.सू. 2.1.6; का.श्रौ.सू. 18.6.14; उल्लेख, आश्व.श्रौ.सू. 2.1.6।

"https://sa.wiktionary.org/w/index.php?title=अनुदेश&oldid=486113" इत्यस्माद् प्रतिप्राप्तम्