अनुद्वेग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्वेग¦ पु॰ न उद्वेगः अभावार्थे न॰ त॰। उद्वेगाभावेन॰ ब॰। तच्छून्ये त्रि॰
“अनुद्वेगकरं वाक्यं सतांस्वाभाविकं मतमिति” नीति॰। [Page0175-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्वेग¦ mfn. (-गः-गा-गं) Free from anxiety. m. (-गः) Freedom from anxiety. E. अन् neg. उद्वेग anxiety.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्वेग [anudvēga], a. Free from anxiety or apprehension. -गः Security or freedom from fear. अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः Mb.12.274.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुद्वेग/ अन्-उद्वेग mfn. free from anxiety

अनुद्वेग/ अन्-उद्वेग m. freedom from uneasiness.

"https://sa.wiktionary.org/w/index.php?title=अनुद्वेग&oldid=486125" इत्यस्माद् प्रतिप्राप्तम्