अनुध्यै

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुध्यै [anudhyai], 1 P.

To think of, muse, consider attentively.

To wish well of, to bless, favour; प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति R.14.6 bless; अनुदध्युर- नुध्येयं सांनिध्यैः प्रतिमागतैः 17.36 favoured.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुध्यै/ अनु- to consider attentively , think of , muse; to miss , Ka1t2h. ; to bear a grudge TS.

"https://sa.wiktionary.org/w/index.php?title=अनुध्यै&oldid=199578" इत्यस्माद् प्रतिप्राप्तम्