अनुनाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनाद¦ पु॰ अनुरूपोःनादः प्रा॰ स॰। प्रतिध्वनौ प्रतिशब्दे अनुरूपशब्दे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनाद¦ m. (-दः) Sound, consequent sound, vibration, echo. E. अनु, and नाद noise.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनादः [anunādḥ], [अनुरूपो नादः] Sound, noise; गुरुतरकलनूपुरानु- नादम् Śi.7.18; reverberation, echo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुनाद/ अनु-नाद m. sound , vibration S3is3.

अनुनाद/ अनु-नाद m. reverberation , echo.

"https://sa.wiktionary.org/w/index.php?title=अनुनाद&oldid=486132" इत्यस्माद् प्रतिप्राप्तम्