अनुपश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपश्/ अनु- P. A1. -पश्यति, ते, to look at , perceive , notice , discover RV. etc. ; to consider , reflect upon( acc. ) MBh. etc. ; to look upon as , take as ib. ; ( perf. A1. p. -पस्पशान)to show (as the path) RV. x , 14 , 1 AV. vi , 28 , 3 ; ( Nir. x , 20. )

"https://sa.wiktionary.org/w/index.php?title=अनुपश्&oldid=199745" इत्यस्माद् प्रतिप्राप्तम्