अनुपस्थिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपस्थिति¦ स्त्री न उपस्थितिः अभावे न॰ त॰। उपस्थित्यभावे, स्मृत्यभावे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपस्थिति¦ f. (-तिः) Absence. E. अन् neg. उपस्थिति vicinity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपस्थितिः [anupasthitiḥ], f.

Absence; मम ˚तिं क्षमन्तां भवन्तः your honour will be pleased to excuse my absence.

Inability to remember.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुपस्थिति/ अन्-उपस्थिति f. absence , not being at hand

अनुपस्थिति/ अन्-उपस्थिति f. incompleteness S3Br.

"https://sa.wiktionary.org/w/index.php?title=अनुपस्थिति&oldid=486178" इत्यस्माद् प्रतिप्राप्तम्