अनुप्तशस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्तशस्य¦ mfn. (-स्यः-स्या-स्यं) Fallow, meadow, (ground, &c.) E. अन् neg. उप्त sown, शस्य grain.

"https://sa.wiktionary.org/w/index.php?title=अनुप्तशस्य&oldid=199829" इत्यस्माद् प्रतिप्राप्तम्