अनुप्रयोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रयोगः [anuprayōgḥ], Additional use, repetition; P.I.3.63; III.4.4-5. यथाविध्यनुप्रयोगः पूर्वस्मिन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुप्रयोग/ अनु-प्रयोग m. additional use.

"https://sa.wiktionary.org/w/index.php?title=अनुप्रयोग&oldid=199869" इत्यस्माद् प्रतिप्राप्तम्