अनुबन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्धः, पुं, (अनु + बन्ध् + यथासम्भवं भावादौ घञ् ।) दोषोत्पत्तिः । प्रकृत्यादिः । आदिशब्देन प्रत्ययागमादेशाः । विनश्वरः । उच्चरितप्रध्वंसी इत्संज्ञको वर्णः ॥ मुख्यानुयायिशिशुः । विवाहा- मन्त्रणयात्रादिषु मुख्यं पित्रादिकमनुयाति यः । मुख्यानुयायी शिशुश्चेति द्वयं स्वतन्त्रमिति स्वामी । प्रकृतस्यानुवर्त्तनं । प्रक्रान्तस्य अनिवर्त्तनं । इत्य- मरभरतौ ॥ दोषोत्पादे यथा, -- “अनुबन्धं बुद्ध्वास्य दण्डो विधीयतामिति” । विनश्वरे यथा । औट् टकारानुबन्धे लोपः ॥ प्रकृतस्यानुवर्त्तने यथा । भोक्तुमनुबन्धः कृतः । शिशौ यथा । “बालकानुबन्धेन यात्राभङ्गो माभूत्” । इत्यमरटीकासारसुन्दरी ॥ * ॥ बन्धः । इति मेदिनी ॥ आरम्भः । इति शब्दरत्नावली ॥ लेशः । इति त्रिकाण्डशेषः ॥ * ॥ वेदान्तमते अधिकारिविषयसम्बन्धप्रयोजनानि । वैद्यकमते वातादिदोषाणामप्राधान्यं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्ध पुं।

मुख्यानुयायिः

समानार्थक:अनुबन्ध

3।3।98।2।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अनुबन्ध पुं।

प्रकृतस्यानुवर्तनम्

समानार्थक:अनुबन्ध

3।3।98।2।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , क्रिया

अनुबन्ध पुं।

प्रकृतिप्रत्ययादिविनश्वरः

समानार्थक:अनुबन्ध

3।3।98।2।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

अनुबन्ध पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

3।3।98।2।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

अनुबन्ध पुं।

दोषोत्पादः

समानार्थक:अनुबन्ध

3।3।98।2।1

स्युः समर्थननीवाकनियमाश्च समाधयः। दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्ध¦ पु॰ अनु + बन्ध--यथायथं भावादौ घञ्। बन्धने,इच्छापूर्वकदोषविशेषाभ्यासे,
“अनुबन्धादिकं दृष्ट्वा सर्वंकार्य्यं यथाक्रममिति” स्मृतिः।
“अनुबन्धः पौनःपुन्येना-भिनिवेश” इति रघु॰। शास्त्रस्यादौ वक्तव्येषु अधिकारि-विषयप्रयोजसम्बन्धेषु,
“अनुबन्धोनामविषयप्रयोजनाधिका-रिसम्बन्ध” इति
“अस्य वेदान्तप्रकरणत्वात्तदीयैरेवानुबन्धै-स्तद्वत्तासिद्धेरिति च” वेदा॰ सा॰
“ज्ञातार्थं ज्ञातसम्बन्धं श्रोतुंश्रोता प्रवर्त्तते। ग्रन्थादौ तेन वक्तव्यः सम्बन्धः स प्रयो-जन” इत्युक्तेः विषयप्रयोजनादीनामारम्भप्रयोजकत्वात्तद्धेतुत्वम्। अस्मिन् पक्षे च अनुबध्यते अनेनेति करणेघञ्। मुख्यानुयायिनि अप्रधाने, बालकादौ प्रकृत-स्यानुवर्त्तने, संबन्धे, वातपित्तादिदोषाणामप्राधान्ये,प्रकृतिप्रत्ययागमादेशानां विकरणागमगुणवृद्ध्यादिकार्य्य-विशेषार्थमनुबन्धनीये परिनिष्पन्नपदकालेषु अश्रूयमाणतयानश्वरे इत्संज्ञतया कृतलोपे वर्ण्णादौ,
“पदानिड्विड्विक-रणाद्यनुबन्धगणोदितम् कर्म्मोच्चारणमात्रेण स्पष्टमत्रानु-बन्धत इति” कविकल्पद्रुमः। फलसाधने पुनःपुनरनु-ष्ठानाभ्यासे,
“अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः। सत्त्वापराधो चालोक्य दण्डं दण्ड्येषु पातयेदिति” [Page0179-b+ 38] मनुः। वन्धेऽपि मेदिनिः। आरम्भे, शब्दरत्ना॰। अनु-सरणे
“शान्तज्वरोऽपि शोध्यः स्वादनुबन्धभयान्नर इतिसुश्रुतम्। सन्ततसम्बन्धे (अविच्छेदे)
“सानुबन्धाः कथन स्युः सम्पदो मे निरापद” इति रघुः। अनुवध्यतेअनुरुध्यते कर्म्मणि घञ्। पश्चाद्भाविनि शुभाशुमे।
“अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्” इति गीतापश्चात्सम्बन्धेच।
“यदग्रे चानुबन्धे च सुखं मोहुनमा-त्मन” इति गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्ध¦ m. (-न्धः)
1. The inseparable adjunct or sign of any thing, the indication of guilt, symtom of disease, &c.
2. An element of [Page028-b+ 60] language, root, affix, &c.
3. An indicatory letter not sounded or dropped in composition, but marking some peculiarity in inflecting the word to which it is attached; for instance, an indicatory इ, denotes that verbs require the insertion of a nasal before their final consonant.
4. A child or pupil, who imitates an example set by the parent or preceptor.
5. A child or infant in general.
6. Com- mencement, beginning.
7. Binding, confining.
8. Any thing small or little, a part, a small part.
9. The connexion between the agent and the cause or motive.
10. Circumstance, case.
11. The junc- tion of fractions.
12. A secondary or symtomatic affection, one supervening on the principal disease. f. (न्धा)
1. Hickup.
2. Thirst. E. अनु after, and बन्ध to bind or confine, with घञ् affix; and in the fem. ङीष्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्धः [anubandhḥ], 1 Binding or fastening on, connection, attachment, tie (lit. & fig.); यस्यां मनश्चक्षुषोरनुबन्धस्तस्या- मृद्धिः Māl.2; एतस्येदृशेन दर्शनेन कीदृशो मे हृदयानुबन्धः इति न जानासि U.3 state of feeling; K.257.

Uninterrupted succession, unbroken sequence, continuous flow, continuity; series, chain; बाष्पं कुसु स्थिरतया विरतानुबन्धम् Ś.4. 15; मरण˚ K.236 following up death, desire for dying; अनुबन्धाद्विरमेद्वा K.28; यदा नात्याक्षीदेवानुबन्धम् 39 (persistence in) following me, 317; वैर˚, मत्सर˚, Dk.63,161; मुच्यतां देवि शोकानुबन्धः K.63 continuous sorrow; दुर्लभजन- प्रार्थना˚ Ratn.1; विरम विरम वह्ने मुञ्च धूमानुबन्धम् 4.16; सानु- बन्धाः कथं न स्युः संपदो मे निरापदः R.1.64 continuous, uninterrupted; परिवृद्धरीगमनुबन्धसेवया R.9.69 continuous enjoyment; अयं सो$र्थो$नर्थानुबन्धः संवृत्तः V.5 giving rise to a chain of evils.

Descendants, posterity; सानुबन्धा हता ह्यसि Rām. relation, भूमेः सुतां भूमिभृतो$नुबन्धात् Viś. Guṇā.475.

Consequence, result (good or bad); आत्मदोषानुबन्धेन K.319 in consequence of; यदग्रे चानुबन्धे च सुखम् Bg.18.39,25; अनुबन्धमजानन्तः कर्मणामविचक्षणाः Rām. 3.51.26; नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे Mb.4.49.1.

Intention; design, motive, cause; अनुबन्धानपेक्षेत सानु- बन्धेषु कर्मसु Mb.5.34.8. अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधौ चालोक्य दण्ड दण्डयेषु पातयेत् Ms.8.126; पाप˚ of evil designs.

An adjunct of a thing, a secondary member (मुख्यानुयायि, अप्रधानम्); (उल्का) दृश्यते सानुबन्धा च Rām.5.1.63. a secondary symptom, symptomatic affection, attendant on the principal disease (वातपित्तादि- दोषाणामप्राधान्यम्); मूर्छानुबन्धा विषमज्वराः Suśr.

Connecting link or adjunct of a subject or topic; theme, matter of discussion; introductory reasons; (विषयप्रयोजनाधिकारि- संबन्धः अनुबन्धः) (an indispensable element of the Vedānta).

(Gram.) An indicatory syllable or letter intended to denote some peculiarity in the inflection, accent &c. of the word to which it is attached; as the लृ in गम्लृ, ण् in इण्; रिपुराप पराभवाय मध्यं प्रकृति- प्रत्यययोरिवानुबन्धः Ki.13.19.

Offence, fault.

An obstacle, impediment; also the clog or encumbrance of a family; domestic ties or attachment.

A child or pupil who follows the example set by his parent or teacher (मुख्यानुयायी शिशुः).

Beginning, commencement.

Repeated application or devotion (पौनःपुन्येन अभिनिवेशः).

Course, pursuit.

A small bit or part, a trifle.

The junction of a fraction (with an integer), as भागानुबन्धपूर्णाङ्कः.

Base, stem (प्रकृति). cf. अनुबन्धः प्रकृत्यादौ दोषोत्पादे विनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने । अनुबन्धे$पि हिक्कायां भ्रष्टायामपि कथ्यते । Nm.-धी [अनुबध्यते अतिश्वासेन व्याप्रियते अनया]

Thirst.

Hickup. अनुबन्धी तु हिक्कायां तृष्णायामपि योषिति-Medinī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुबन्ध/ अनु-बन्ध m. binding , connection , attachment

अनुबन्ध/ अनु-बन्ध m. encumbrance

अनुबन्ध/ अनु-बन्ध m. clog

अनुबन्ध/ अनु-बन्ध m. uninterrupted succession

अनुबन्ध/ अनु-बन्ध m. sequence , consequence , result

अनुबन्ध/ अनु-बन्ध m. intention , design

अनुबन्ध/ अनु-बन्ध m. motive , cause

अनुबन्ध/ अनु-बन्ध m. obstacle

अनुबन्ध/ अनु-बन्ध m. inseparable adjunct or sign of anything , secondary or symptomatic affection (supervening on the principal disease)

अनुबन्ध/ अनु-बन्ध m. an indicatory letter or syllable attached to roots , etc. (marking some peculiarity in their inflection ; e.g. an इattached to roots , denotes the insertion of a nasal before their final consonant)

अनुबन्ध/ अनु-बन्ध m. a child or pupil who imitates an example set by a parent or preceptor

अनुबन्ध/ अनु-बन्ध m. commencement , beginning

अनुबन्ध/ अनु-बन्ध m. anything small or little , a part , a small part

अनुबन्ध/ अनु-बन्ध m. (in arithm. ) the junction of fractions

अनुबन्ध/ अनु-बन्ध m. (in phil. ) an indispensable element of the वेदान्त

"https://sa.wiktionary.org/w/index.php?title=अनुबन्ध&oldid=486212" इत्यस्माद् प्रतिप्राप्तम्