अनुभूतिप्रकाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभूतिप्रकाश¦ पु॰ अनुभूतेरनुभवस्य वेदान्तश्रवणजन्यस्य प्रका-शार्थं माधवाचार्य्यप्रणीते उपनिषत्तात्पर्य्यज्ञापके प्रकरणभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुभूतिप्रकाश/ अनु-भूति--प्रकाश m. N. of a metrical paraphrase of the twelve principal उपनिषद्s by विद्यारण्य-मुनि.

"https://sa.wiktionary.org/w/index.php?title=अनुभूतिप्रकाश&oldid=199983" इत्यस्माद् प्रतिप्राप्तम्