अनुमानम्
अनुवनमसितभ्रुव: सखीभि: सह पदवीमपर: पुरोगताया:। उरसि सरसरागपादलेखाप्रतिमतयानुयानुययावसंशयान:॥शिशु.वधम् ७.२२
व्यक्तं बलीयान् यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी। गाङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्ण: कथमन्यथास्य तत्॥शिशु.वधम् द्वादशसर्गे 69।
काव्यालङ्कारकोश:
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुमानम्, क्ली, (अनु + मा + ल्युट् ।) अनुमिति- करणं । अनुमितिः । इति चिन्तामणिः ॥ तत्पर्य्या- यः । अनुमा २ इति त्रिकाण्डशेषः ॥
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अनुमानम् [anumānam], 1 Inferring as the instrument of an अनुमिति, conclusion; from given premises; an inference, conclusion, one of the four means of obtaining knowledge according to the Nyāya system; (अनुमितिकरणमनुमानं तच्च धूमो वह्निव्याप्य इति व्याप्तिज्ञानम्. It is of two kinds स्वार्था- नुमानम् & परार्थानुमानम्); प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ Ms.12.15.
A guess, conjecture, sign to know; इङ्गितैरनुमानैश्च मया ज्ञैया भविष्यति Rām.
Analogy, similarity; आत्मनो हृदयानुमानेन प्रेक्षसे Ś.5 you judge (of others) by the analogy of your own heart; स्वानुमानात्कादम्बरीमुत्प्रेक्ष्य K.35.
(In Rhet.) A figure which consists in a notion, expressed in a peculiarly striking manner, of a thing established by proof; S. D.711; यत्र पतत्यबलानां दृष्टिर्निशिताः पतन्ति तत्र शराः । तच्चापरोपितशरो धावत्यासां पुरः स्मरो मन्ये ॥ अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः K. P.1. -Comp. -उक्ति f. reasoning; logical inference.