अनुलेप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेप¦ पु॰ अनु + लिप--भावे घञ्। चन्दनादिमर्द्दने। करणे घञ्। अनुलेपसाधाने चन्दनादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेप¦ m. (-पः) Unction, anointing. E. अनु, and लेप anointing.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेपः [anulēpḥ] लेपनम् [lēpanam], लेपनम् 1 Unction, anointing, smearing.

Ointment, unguent such as sandal juice, oil &c.; any emollient or oily application; ˚आर्द्रमृदङ्गध्वनि K.28 rubbed with paste; सुरभिकुसुमधूपानुलेपनानि K.324.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुलेप/ अनु-लेप m. unction , anointing , bedaubing.

"https://sa.wiktionary.org/w/index.php?title=अनुलेप&oldid=486293" इत्यस्माद् प्रतिप्राप्तम्