अनुवाक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाकः, पुं, (अनूच्यते अनु + वच् + घञ्, कुत्वं ।) ऋग्यजुःसामसमूहः । इत्यमरः ॥ वेदविशेषः । इति सुभूतिः ॥ (“जेतुं जैत्रानथ खलु जपन् सूक्त- सामानुवाकान्” । इति महावीरचरिते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाक¦ पु॰ अनूच्यते अनु + वच--घञ् कुत्वम्। गानशून्येऋग्विशेषे, ऋग्यजुःसमूहे, शस्त्रनाम्ना ख्याते वेदांशे।
“अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वेति” कात्या॰

१४ ,

५ ,

२६ ,
“चतुःकण्डिकात्मकमनुवाकं द्वादशवदिति” वेददीपः।
“अध्यायानुवाकयोर्लुक्” पा॰ विमुक्तशब्दो-ऽस्त्यस्य अण् तस्य वा लुक्। वैमुक्तो विमुक्तो वा अध्यायःअनुवाको वा।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाक¦ m. (-कः)
1. A chapter of the Yedas, a subdivision or section.
2. A compilation from the Rich, or Yajur Vedas. E. अनु, वच to speak, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाकः [anuvākḥ], [अनूच्यते इति, वच् घञ् कुत्वम् P.II.4.29 Vārt.]

Repeating, reciting reading. अनुवाकहताबुद्धिः Mb.5.132.6.

A subdivision of the Vedas, section, chapter; जेतुं जैत्रानथ खलु जपन्सूक्तसामानुवाकान् Mv.3.23.

Chapter or section referring to a compilation from the Ṛigveda or Yajurveda (ऋग्यजुःसमूह).

A statement in the ब्राह्मणs illustrating the mantrās; यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च Mb.12.47.26. -Comp. -अनुक्रमणी N. of a table of contents, referring to the Ṛigveda, attributed to Śaunaka. -सङ्ख्या the fourth of the eighteen Pariśiṣṭas of the Yajurveda.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाक/ अनु-वाक m. saying after , reciting , repeating , reading

अनुवाक/ अनु-वाक m. a chapter of the वेदs , a subdivision or section.

अनुवाक/ अनु-वाक See. अनु-वच्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुवाक पु.
(‘दिवस्परि’ इत्यादि से प्रारम्भ होने वाला) संहिता ग्रन्थों का भाग (वह है वा.सं. 12.18, इत्यादि); का.श्रौ.सू. 16.5.23; आश्व.श्रौ.सू. 1०.7.2; आप.श्रौ.सू. 1०.3.6; शां.श्रौ.सू. 5.9.27 (ऋचाओं का अध्याय = खण्ड, कैलेण्ड का अनुवाद)।

"https://sa.wiktionary.org/w/index.php?title=अनुवाक&oldid=486311" इत्यस्माद् प्रतिप्राप्तम्