अनुष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठ¦ त्रि॰ अनुक्रमेण तिष्ठति अनु + स्था--क षत्वम्। अनु-क्रमेण स्थातरि
“हिता विश्वा अनुष्ठा प्रवणेषु जिघ्नतेइति ऋ॰

१ ,

५४ ,

१० , अनुष्ठाः अनुक्रमेण तिष्ठन्तीरितिभाष्यम्। भावे अङ् टाप्। अनुष्ठाने स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुष्ठ [anuṣṭha], a. [स्था-क-षत्वम्] Standing after or in succession.

"https://sa.wiktionary.org/w/index.php?title=अनुष्ठ&oldid=200509" इत्यस्माद् प्रतिप्राप्तम्