अनैकान्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनैकान्तिक¦ पु॰ एकान्तं नियतं व्याप्नोति एकान्त + ठक्एकान्तो नियमो व्याप्तिरस्त्यस्य ठन् स्वार्थे अण् वा न॰ त॰। अनेकान्तशब्दार्थे अनेकान्तशब्देऽधिकं दृश्यम्
“त्रिघाऽनैका-न्तिको मत” भाषा॰। ऐकान्तिको निश्चितरूपस्तद्भिन्ने त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनैकान्तिक¦ mfn. (-कः-की-कं) Unsteady, variable, having many objects or purposes. E. अनेक, अन्त end, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनैकान्तिक [anaikāntika], a. (की f.)

Unsteady, uncertain; not to the point, not very important; भृत्यो$भृत्य इति ˚कमेतत् Pt.1.

(in Logic) Name of one of the five main divisions of हेत्वाभास (fallacies,) otherwise called सव्यभिचार. It is of three kinds: (a) साधारण, where the हेतु is found both in the समक्ष and विपक्ष, the argument being therefore too general. (b) असाधारण where the हेतु is in the पक्ष alone, the argument being not general enough. (c) अनुपसंहारी which embraces every known thing in the पक्ष, the argument being nonconclusive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनैकान्तिक/ अन्-ऐकान्तिक mfn. unsteady , variable , having many objects or purposes

अनैकान्तिक/ अन्-ऐकान्तिक n. (in वैशेषिकphil. ) the fallacy of undistributed middle.

"https://sa.wiktionary.org/w/index.php?title=अनैकान्तिक&oldid=486460" इत्यस्माद् प्रतिप्राप्तम्