अन्तरयति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरयति [antarayati], Den. P.

to cause to intervene, divert, put off; सर्वमेवान्यदन्तरयति K.338; भवतु तावदन्तरयामि U. 6 well, I shall change the topic, divert the course of conversation.

To oppose, prevent; नैनमन्धकारराशिरन्तर- यति K.243.

To remove (to a distance), push after; भुवो बलैरन्तरयाम्बभूविरे Śi.12.29; सर्वानन्तरायानन्तरयन् K.161; जलान्तराणीव महार्णवौघः शब्दान्तराण्यन्तरयाञ्चकार Śi.3.24 drowned.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विघ्ने
2.5.20
प्रत्यवैति दुष्यति विहन्ति अन्तरेति प्रत्यूहति प्रत्यूहते विघ्नयति अन्तरयति विच्छिन्ते विच्छिनत्ति

"https://sa.wiktionary.org/w/index.php?title=अन्तरयति&oldid=422737" इत्यस्माद् प्रतिप्राप्तम्