अन्तरात्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरात्मन्¦ पु॰ कर्म्म॰। जीवात्मनि।
“तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मेति” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरात्मन्¦ m. (-त्मा)
1. The soul, the inherent spirit.
2. The internal feelings, the heart or mind. E. अन्तर्, and आत्मन् soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरात्मन्/ अन्तर्--आत्मन् m. the soul

अन्तरात्मन्/ अन्तर्--आत्मन् m. the internal feelings , the heart or mind MaitrS. etc.

"https://sa.wiktionary.org/w/index.php?title=अन्तरात्मन्&oldid=486550" इत्यस्माद् प्रतिप्राप्तम्