अन्तरिक्षसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरिक्षसद्/ अन्तरिक्ष--सद् mfn. dwelling in the atmosphere RV. iv , 40 , 5 , etc.

"https://sa.wiktionary.org/w/index.php?title=अन्तरिक्षसद्&oldid=201111" इत्यस्माद् प्रतिप्राप्तम्