अन्तरे

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरे, व्य (अन्तरेति अन्तर + इण् + विच् तस्य लोपः ।) मध्यं । अभ्यन्तरं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरे अव्य।

मध्यम्

समानार्थक:अन्तर,समया,अन्तरे,अन्तरा,अन्तरेण

3।4।10।1।3

दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा। अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरे¦ अव्य॰ अन्तरेति इण्--विच्। मध्ये।
“आनन्देऽथा-न्तरेऽन्तरा, अन्तरेण च मध्ये स्युरित्यमरः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरे¦ ind. Amidst, among, between. E. अन्तर् with इण् to go, and विच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरे [antarē], Between, amidst, amongst &c.; see अन्तर (1).

अन्तरे [antarē] रेण [rēṇa], रेण See under अन्तर

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तरे ind. amidst , among , between

अन्तरे ind. with regard to , for the sake of , on account of.

"https://sa.wiktionary.org/w/index.php?title=अन्तरे&oldid=486568" इत्यस्माद् प्रतिप्राप्तम्