अन्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिकम्, त्रि, (अन्तः सामीप्येन विद्यतेऽस्य, अन्त + ठन् तस्य इकः ।) निकटं । इत्यमरः ॥ सामीप्ये क्ली । इति धरणी ॥ (“अन्तर्गतप्रार्थनमन्ति- कस्थं” । “स्वनसि मृदुकर्णान्तिकचरः” । इति शाकुन्तले । “ननु मां प्रापय पत्युरन्तिकम्” । इति कुमारसम्भवे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिक वि।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।2।2

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिक¦ त्रि॰ अन्त्यते संबध्यते सामीप्येन, अन्त--घञ् सो-स्यास्तीति मत्वर्थीयः ठन्। सामीप्यवति।
“विप्रान्तिकेपितॄन् ध्यायन्निति”
“शनैः पिण्डान्तिके पुनरिति”
“वसे-युश्च गृहान्तिके” इति च मनुः।
“तामन्तिकन्थस्तबलि-प्रदीपामिति” रघुः। स्वार्थे ठनि सामीप्ये न॰। चूल्ल्यामन॰। ओषधिभेदे स्त्री। अन्तं शेषसीमां व्याप्नोतिअन्त + कन्। पर्य्यन्तव्यापके त्रि॰।
“केशान्तिको ब्राह्म-[Page0206-a+ 38] णस्य दण्डः कार्य्यः प्रमाणतः। ललाटसस्मितो राज्ञःस्यात्तु नासान्तिको विश” इति
“षट्त्रिंशदाब्दिकंचर्य्यं गुरौ त्रैवेदिकं व्रतम्। तदर्द्धिकं पादिकं वा ग्रहणा-न्तिकमेव वेति” च मनुः।
“जनान्ते स्याज्जनान्तिक-मिति” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिक¦ mfn. (-कः-का-कं) Near, proximate. f. (-का)
1. An elder sister, (in theatrical language.) See अत्तिका।
2. A fire-place. See अन्दिका।
3. A plant, (Echites scholaris.) See सप्तला। n. (-कं) Vicinity. E. अन्त the end, and कन् affix, इ inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिक [antika], a. [अन्तः सामीप्यम् अस्यास्तीति मत्वथर्यिः ठन्; according to Nir. from आ-नी; अन्तिकं कस्मात् आनीतं भवति सन्निकृष्टत्वात्]

Near, proximate (with gen. or abl. P. II.3.34). वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति । मृन्मयस्येव भग्नस्य यथा सन्धिर्न विद्यते ॥ Mb.12.139.69.

Reaching to the end of, reaching to; नासान्तिक Ms.2.46.

Lasting till, until; as far as, up to; षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् Ms.3.1; ग्रहणान्तिकम् Y.1.36. -कम् Nearness, proximity, vicinity, presence; न त्यजन्ति ममान्तिकम् H. 1.43; oft. in comp.; ˚न्यस्त R.2.24; कर्ण-˚चरः Ś.1.23; सिंहासनान्तिकचरेण सहोपसर्पन् M.1.12 a servant in attendance upon the throne. -कः A class of two storeyed buildings; Māna.2.94.26-27. -adv. (with abl. or gen. or as last member of comp.) Near (to), in the vicinity; अन्तिकं ग्रामात् -ग्रामस्य वा Sk.; into the presence or proximity of; दूरस्थस्यैत्य चान्तिकम् Ms.2.197; प्रविष्टे पितुर- न्तिकम् Rām.; so जनान्तिकम्, मृगान्तिकम्; अन्तिकेन near (with gen.) अन्तिकेन ग्रामस्य P.II.3.35; अन्तिकात् near, closely, within the presence of; from the proximity of, from near, from (abl. or gen. or acc.); ˚कादागतः P.VI.2.49; रजःकणैःस्पृशद्भिर्गात्रमन्तिकात् Rām.; क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् Ms.9.174 from; so नैव प्रवृत्तिं शृणुमस्तयोः कस्यचिदन्तिकाम् Rām.; अन्तिके near, closely, in the presence of or proximity of; दूरस्थं चान्तिके च तत् Bg.13.15; दमयन्त्यास्तदान्तिके निपेतुः Nala. 1.22; ˚के स्त्रियाः Ms.2.22. -Comp. -आश्रयः resorting to what is near, contiguous support (that given by a tree to a creeper).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्तिक etc. See. अन्तिक, p.45.

अन्तिक mfn. (with gen. or abl. )near , proximate L. ( compar. नेदीयस्, superl. नेदिष्ठ)

अन्तिक n. vicinity , proximity , near e.g. अन्तिकस्थ, remaining near

अन्तिक n. near , close by

अन्तिक n. within the presence of

अन्तिक mfn. (fr. अन्त) , only ifc. reaching to the end of , reaching to( e.g. नासा-न्तिक, reaching to the nose) , lasting till , until.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Yadu. M. ४३. 7.

"https://sa.wiktionary.org/w/index.php?title=अन्तिक&oldid=486638" इत्यस्माद् प्रतिप्राप्तम्