अन्नगन्धिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्नगन्धिः, पुं, (अन्नस्येव अपक्वतया गन्धोयस्य सः । उपमानाच्च इति पाणिनिसूत्रेण इच् समासान्तः ।) उदरामयरोगः । इति त्रिकाण्ड- शेषः ॥

"https://sa.wiktionary.org/w/index.php?title=अन्नगन्धिः&oldid=111853" इत्यस्माद् प्रतिप्राप्तम्