अन्वित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वितः, त्रि, (अनु + इण् + क्त ।) युक्तः । मिलितः । इति जटाधरः ॥ कृतान्वयपदादिः । यथा, -- “पदार्थान्तरैरन्वितानां सङ्केतो गृह्यते” । इति काव्यप्रकाशः ॥ (पदानां योग्यताकाङक्षादिरूपान्वयसहितः । परस्परं सम्बद्धः । “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः” ॥ इति साहित्यदर्पणे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वित¦ त्रि॰ अनु + इण + क्त। अनुगते, युक्ते, सहसम्बद्धे,शाब्दबोधे विशेष्यताप्राप्ते च
“प्रकृत्यर्थान्वितस्वार्थबोधकत्वंप्रत्ययानामिति” न्यायः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वित¦ mfn. (-तः-ता-तं)
1. Joined, connected with.
2. Having as an essential or inherent part, possessed of, possessing.
3. Connected as in grammar, or construction. E. अनु with, and इत gone, part. of इण्; also अन्वीत।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वित [anvita], p. p.

Followed or attended by, in company with, joined by; अमात्यपुत्रैः सवयोभिरन्वितः R.3.28.

Possessed of, having, possessing, endowed with; full of, seized or struck with, overpowered by; with instr. or in compound; कुलान्वितं कुकुलजा निन्दन्ति Pt. 1.415; धैर्य˚; गुण˚, वित्त˚; विस्मय˚ struck with wonder; भय˚, क्रोध˚, लोभ˚ &c. &c.

Connected with, linked to, following (as a consequence).

Connected grammatically; वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः S. D.9.

Understood, reached by the mind.

Suitable, befitting; तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् Rām.5.33. 13. -Comp. -अर्थ a. having a meaning which is easily understood from the context. ˚वादः-अभिधानवादः a doctrine of the Mīmāṁsakas that words in a sentence convey meanings not independently or generally, but as connected with one another in that particular sentence; see अभिहितान्वयवादिन् under अभिधा and K. P.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्वित/ अन्व्-इत mfn. gone along with

अन्वित/ अन्व्-इत mfn. joined , attended , accompanied by , connected with , linked to

अन्वित/ अन्व्-इत mfn. having as an essential or inherent part , endowed with , possessed of , possessing

अन्वित/ अन्व्-इत mfn. acquired

अन्वित/ अन्व्-इत mfn. reached by the mind , understood

अन्वित/ अन्व्-इत mfn. following

अन्वित/ अन्व्-इत mfn. connected as in grammar or construction.

"https://sa.wiktionary.org/w/index.php?title=अन्वित&oldid=486812" इत्यस्माद् प्रतिप्राप्तम्