अपकर्तृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्तृ¦ mfn. (-र्ता-र्त्री-र्तृ) Injurious, offensive, hostile, inimical, an enemy. E. अप before, कृ to do, तृक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्तृ [apakartṛ], a.

Injurious, doing harm or injury, offensive.

Hostile, inimical. -m. An enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपकर्तृ/ अप-कर्तृ mfn. injurious , offensive.

"https://sa.wiktionary.org/w/index.php?title=अपकर्तृ&oldid=486829" इत्यस्माद् प्रतिप्राप्तम्