अपगा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगा, स्त्री, (अधोमुखेन गच्छति, अप + गम् + कर्त्तरि डः, स्त्रियां टाप् ।) आपगा । नदी । इत्यमरटीकायां भरतः । (स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा इत्यमरः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगा¦ स्त्री अपगच्छति निष्यन्दते अप + गम--ड। आप-गायाम् नद्याम्। अपयानकर्त्तरि त्रि॰।

अपगा¦ स्त्री आपेन जलसमूहेन गच्छति वहति डं। नद्याम्।
“फेनायमानं पतिमापगानाम्”
“सम्भूयाम्भोधि-मभ्येति महानद्या नगापगा” मावः।
“शिखरिणामिवसागरमापगाः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगा¦ f. (-गा) A river. E. अप down, below, or अप् water, and thence the sea; and गा what goes downward or into the sea; also आपगा।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपगा/ अप-गा f. = आप-गाL.

अपगा/ अप- to go away , vanish , retire (with abl. ) VS. etc.

"https://sa.wiktionary.org/w/index.php?title=अपगा&oldid=486873" इत्यस्माद् प्रतिप्राप्तम्