अपचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचारः, पुं, (अप + चर् + भावे घञ्, अपथ्य- सेवनं ।) अहिताचरणं । यथा, “योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः” । इति माधवकरः । (“कृतापचारोऽपि परैरनाविष्कृतविक्रियः । असाध्यं कुरुते कोपं प्राप्ते काले गदो यथा” ॥ इति माघः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचार¦ पु॰ अप + चर--भावे घञ्। अहिताचरणे अपथ्यसेवने
“कृतापचारोऽपि परैरनाविष्कृतविक्रियः। असाध्यं कुरुतेकोपं प्राप्ते काले गदों यथेति” माघः।
“अपचारः अप-कारः अपथ्यञ्चेति” मल्लि॰।
“योनिप्रदोषाच्च भवन्तिशिश्ने पञ्चोपदंशा विविधापचारैरिति” वैद्य॰। वैपरी-त्यादिहेतुकदोषे
“नापचारमगमन् क्वचित् क्रिया” इतिमाघः।
“अपचारं लोपविषयविपर्य्यासादिदोषमिति” मल्लि॰। विनाशे च
“महाध्वरे विध्यपचारदोष” इतिकिरा॰।
“अपचारः कर्म्मलोपदोष” इति मल्लि॰। [Page0223-b+ 38]
“मुद्गापचारे माषप्रतिनिधाविति” मीमांसा। अपकर्म्मणिच
“गूहमानाऽपचारं सा बन्धुपक्षभयात्तदा” भा॰ आ॰प॰

११

१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचार¦ m. (-रः)
1. Impropriety, defect, wickedness.
2. Observing unwholesome or improper regimen. E. अप before, चर to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचारः [apacārḥ], 1 Departure; death; सिंहघोषश्च कान्तकापचारं निर्भिद्य Dk.72.

Want, absence.

A fault; offence, misdeed, improper conduct, crime; शिष्यो गुराविव कृतप्रथमापचारः Mv.4.2; न राजापचारमन्तरेण U.2 (v. l. for ˚अपराधम्); राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते R.15.47.

Injurious or hurtful conduct, injury, Ve.4.1. (v. l, अपहार ?).

A defect, flaw, failure, deficiency; नापचारमगमन् क्वचित्क्रियाः Śi.14.32; mistake, omission (to do a thing) (लोप); महाध्वरे विध्यपचारदोषः Ki.16.48.

Unwholesome or improper regimen (अपथ्य); कृतापचारो$पि परैरनाविष्कृतविक्रियः । असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥ Śi.2.84 (where अ˚ also means hurt or injury).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपचार/ अप-चार m. want , absence

अपचार/ अप-चार m. defect

अपचार/ अप-चार m. fault , improper conduct , offence

अपचार/ अप-चार m. unwholesome or improper regimen.

"https://sa.wiktionary.org/w/index.php?title=अपचार&oldid=486883" इत्यस्माद् प्रतिप्राप्तम्