अपरस्पर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्परम्, त्रि, (अपरे च परे च द्वन्द्वः, अपर- स्पराः क्रियासातत्ये” इति सुडागमः, क्रिया- वतां साहित्ये ।) क्रियासातत्यं । कर्मनिरन्तरता । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर वि।

क्रियासातत्यः

समानार्थक:अपरस्पर

3।2।1।2।3

प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत्. कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर¦ न॰ अपरश्च परश्च क्रियासातत्ये द्वित्वं सुश्च। क्रिया-सातत्ये। क्रियावतां सातत्ये तु त्रि॰। अपरास्पराः पुंमांसः,योषितो वा गच्छन्ति अपरस्पराणि कुलानि यान्ति। सततमविच्छेदेन गच्छन्तीत्यर्थः।
“अपरस्पराः सार्थागच्छन्ति” सि॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर¦ adj. mfn. (-रः-रा-रं) or adv. n. (-रं)
1. Continued, uninterrupted.
2. Continually, (applied to action.) E. अ neg. and परस्पर mutual.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर [aparaspara], n. [अपर-पर]

One after another, uninterrupted, continued (as applied to an action); अपरस्पराः क्रियासातत्ये P.VI.1.144; सुट् निपात्यते; ˚राः सार्था गच्छन्ति, सततमविच्छेदेन गच्छन्तीत्यर्थः Sk.

One another (अन्योन्य); अपरस्परसंभूतं किमन्यत्कामहैतुकम् Bg.16.8.

अपरस्पर [aparaspara], a. [अ-परस्पर] Not reciprocal, not mutual; असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहैतुकम् ॥ Bg.16.8 (Mr. Telang renders ˚र by 'produced by union of male and female', caused by lust, where अपरस्पर must be supposed to be connected with अपरस्पर under अपर q. v.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरस्पर/ अ-पर--स्-पर mfn. " not reciprocal , not one (by) the other " , only in comp. with -सम्भूतmfn. not produced one by the other Bhag.

अपरस्पर/ अपर--स्-पर mfn. pl. one after the other Pa1n2. 6-1 , 144.

अपरस्पर/ अ-परस्पर See. 1. अ-पर.

अपरस्पर/ अपरस्-पर See. 2. अपर.

"https://sa.wiktionary.org/w/index.php?title=अपरस्पर&oldid=487006" इत्यस्माद् प्रतिप्राप्तम्