अपरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरा, स्त्री, (न पूर्य्यतेऽस्मात्, पॄ + अपादाने अप्, ततो नञ्समासः ।) जरायूः । इति मेदिनी ॥ पश्चिमदिक् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरा¦ स्त्री अपसृत्य राति गृह्णाति जन्म यस्याः रा--अपा-दाने बा॰ ड। जरायौ ततोऽपयानादेव गर्भान्निस्मरणा-ज्जन्मेति तस्यास्तथात्वम्। अधिकमपरशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरा f. the west L.

अपरा f. the hind quarter of an elephant L.

अपरा f. the womb L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the thirteen wives of वासुदेव. वा. ९६. १६०.

"https://sa.wiktionary.org/w/index.php?title=अपरा&oldid=487007" इत्यस्माद् प्रतिप्राप्तम्