अपराधिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधिता¦ f. (-ता) Criminality, guilt. So अपराधित्व n. (-त्वं) E. तल् or त्व added to अपराधिन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपराधिता/ अप-राधि-ता f. criminality , guilt.

"https://sa.wiktionary.org/w/index.php?title=अपराधिता&oldid=487020" इत्यस्माद् प्रतिप्राप्तम्