अपरिमित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमितम्, त्रि, (परि + मा + क्त, ततो नञ्- समासः ।) परिमाणरहितं । मानतुलासंख्याशून्यं । यथा, -- “अपरिमिता ध्रुवास्तनुभृतो यदि सर्व्व- गतास्तर्हि न शास्यतेति नियमो ध्रुवनेतरथा” । इति श्रुत्यध्यायः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमित¦ त्रि॰ न॰ त॰। इयत्ताशून्ये परिमाणशून्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमित¦ mfn. (-तः-ता-तं)
1. Unmeasured.
2. Unlimited, unbounded. E. अ neg. परिमित measured.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमित/ अ-परिमित mfn. unmeasured , either indefinite or unlimited AV. S3Br. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिमित वि.
(नञ् + परि + मा + क्त) (किसी विशेष संख्या अथवा आकार में) न बँधा हुआ = न सीमित किया हुआ, का.श्रौ.सू. 1.3.21; 21.3.6; आश्व.श्रौ.सू. 7.12.5; ० दक्षिण वि. असीमित दक्षिणा वाली, आप.श्रौ.सू. 1०.26.4; ० स्तोम. वि. असीमित स्तोमों वाता, आप.श्रौ.सूः 25.13.37; दी गयी मात्रा में एक इकाई की वृद्धिकर प्राप्त की गयी आकृति (द्वादश दीक्षा अपरिमिता वा, यहाँ अपरिमित का अर्थ है तेरह = त्रयोदश)।

"https://sa.wiktionary.org/w/index.php?title=अपरिमित&oldid=487051" इत्यस्माद् प्रतिप्राप्तम्