अपरिष्कृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिष्कृतम्, त्रि, अमार्जितं । अनिर्म्मलं । अभूषितं । अनलङ्कृतं । परिपूर्ब्बकृधातोः कर्म्मणि क्ते नञ्- समासः । यथा, -- “मलपूतिसमायुक्तश्लष्मविण्मूत्रपिच्छिलं । रेतोनिष्ठीवमानाभिः स्रवद्भिरपरिष्कृतं” ॥ इति कालिकापुराणे ५६ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिष्कृत¦ mfn. (-तः-ता-तं) Coarse, rude, unpolished, unadorned, morally or physically. E. अ neg. परिष्कृत finished.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिष्कृत [apariṣkṛta], a. Unpolished, unrefined, rude, coarse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपरिष्कृत/ अ-परिष्कृत mfn. unpolished , unadorned , coarse.

"https://sa.wiktionary.org/w/index.php?title=अपरिष्कृत&oldid=487059" इत्यस्माद् प्रतिप्राप्तम्