अपरिष्कृत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपरिष्कृतम्, त्रि, अमार्जितं । अनिर्म्मलं । अभूषितं । अनलङ्कृतं । परिपूर्ब्बकृधातोः कर्म्मणि क्ते नञ्- समासः । यथा, -- “मलपूतिसमायुक्तश्लष्मविण्मूत्रपिच्छिलं । रेतोनिष्ठीवमानाभिः स्रवद्भिरपरिष्कृतं” ॥ इति कालिकापुराणे ५६ अध्यायः ॥
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपरिष्कृत¦ mfn. (-तः-ता-तं) Coarse, rude, unpolished, unadorned, morally or physically. E. अ neg. परिष्कृत finished.
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपरिष्कृत [apariṣkṛta], a. Unpolished, unrefined, rude, coarse.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
अपरिष्कृत/ अ-परिष्कृत mfn. unpolished , unadorned , coarse.