अपायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपायिन्¦ त्रि॰ अप + इण--णिनि।

१ अपाययुक्ते

२ वियो-गिनि

२ नश्वरे च
“मात्रास्पर्शास्तु कौन्तेय! शीतोष्ण-मुखदुःखदाः आगमापायिनोऽनित्यःस्तांस्तितिक्षस्व भार-तेति” गीता।
“अनप्रायिनि संश्रयद्रुमे गजभग्ना पत-नाय वल्लरीति” कु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपायिन्¦ mfn. (-यी-यिनी-यि)
1. Going away, departing, perishing. E. अपाय and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपायिन् [apāyin], a. Departing, transient; perishable; see अनपायिन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपायिन्/ अपा mfn. going away , departing , vanishing , perishable.

"https://sa.wiktionary.org/w/index.php?title=अपायिन्&oldid=203042" इत्यस्माद् प्रतिप्राप्तम्