अपावृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावृतम्, त्रि, (अप + आ + वृ + आच्छादने क्तः ।) पिहितं । आवृतं । स्वतन्त्रं । स्वाधीनं । इति मेदिनी ॥ (उद्घाटितं । अनावृतं । अपसारिता- वरणं । “यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतं” । इति गीता ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावृत वि।

स्वतन्त्रः

समानार्थक:स्वतन्त्र,अपावृत,स्वैरिन्,स्वच्छन्द,निरवग्रह

3।1।15।2।2

स्याद्दयालुः कारुणिकः कृपालुः सूरतस्समाः। स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावृत¦ त्रि॰ अप + आ + वृ--क्त।

१ अनावृते

२ उद्वाटिते

३ अपसारितावरणे च
“यदृच्छया चोपपन्नं स्वर्गद्वारमपा-वृतम्। सुखिनः क्षत्रियाः पार्थ! लभन्ते युद्धमीदृशमिति” गीता।
“अहो अपावृतं द्वारमापदामयमेष मे” रामा॰

४ आवृते,

५ पिहिते स्वतन्त्रे च इति मेदिनिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावृत¦ mfn. (-तः-ता-तं)
1. Self-willed, unrestrained.
2. Covered, conceal- ed.
3. Surrounded, inclosed.
4. Opened.
5. Driven away. adv. (-रं) Immoderately, unreservedly. E. अप priv. वृञ् to hide, with आङ् prefixed, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावृत [apāvṛta], p. p.

Opened, laid bare or open; राधो विश्वायु शवसे अपावृतम् Rv.1.57.1. स्वर्गद्वारमपावृतम् Bg.2.32.

Covered, concealed; enclosed.

Free, unrestrained, self-willed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपावृत/ अपा-वृत mfn. open , laid open RV. i , 57 , 1 , etc.

अपावृत/ अपा-वृत mfn. covered L.

अपावृत/ अपा-वृत mfn. unrestrained , self willed L.

"https://sa.wiktionary.org/w/index.php?title=अपावृत&oldid=487228" इत्यस्माद् प्रतिप्राप्तम्