अपिधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधानम्, क्ली, (अपि + धा + भावे ल्युट् ।) आच्छा- दनं । अन्तर्द्धानं । इत्यमरः ॥ (आवरणं । “द्वारे पुरस्योद्घटितापिधाने” । इति कुमारसम्भवे । “शिलापिधाना काकुत्स्थ दुर्गं चास्याः प्रवेशनं” । इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधान नपुं।

अन्तर्धानम्

समानार्थक:अन्तर्धा,व्यवधा,अन्तर्धि,अपवारण,अपिधान,तिरोधान,पिधान,आच्छादन,अन्तर,तिरस्

1।3।13।1।1

अपिधानतिरोधानपिधानाच्छादनानि च। हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधान¦ न॰ अपि + धा--ल्युट्।

१ आच्छादने। करणेल्युट्।

२ तत्साघने त्रि॰।
“अमृतापिधानमसि स्वाहेति” भोजनान्त जलपानमन्त्रः
“राध्यमानस्यौदनस्य द्यौर-पिधानमिति” अथ॰

११ ,

३ ,

१ । साधने आच्छादनत्वोप-चारात् सामानाधिकरण्यम्। अपेरतो वा लोपे पिधानमप्यत्र
“पृथिवी ते पात्रं द्यौः पिधानमिति” श्राद्धमन्त्रः
“तस्यतद्द्वारं यदमावास्या चन्द्रमा एवद्वारपिधानः” शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधान¦ n. (-नं) Covering, concealment, disappearance. E. अपि before धा to have or hold, and ल्युट् aff. See पिधान।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधानम् [apidhānam], (also पिधानम्)

Covering, concealing, concealment.

A cover, lid, covering (fig. also); अमृतापिधानमसि स्वाहा; नैकजलदच्छत्रापिधानं जगत् Mk.5.24; a cloth for covering.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधान/ अपि-धान n. placing upon covering Ka1tyS3r.

अपिधान/ अपि-धान n. a cover , a cloth for covering RV. etc.

अपिधान/ अपि-धान n. a lid BhP.

अपिधान/ अपि-धान n. a bar Kum.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपिधान न.
लोहे अथवा लकड़ी का बना हुआ ढक्कन, किन्तु मिट्टी का नहीं, भरनी के लिए जिसमें ‘दर्श’ के लिए दुग्ध संग्रहीत किया जाता है, भा.श्रौ.सू. 1.14.9; 15.1; का.श्रौ.सू. 9.1०.3; बौ.श्रौ.सू. 14.1०ः35। अपिधाय (अपि + धा +ल्यप्) ढककर, आश्व.श्रौ.सू. 5.5.11; शां.श्रौ.सू. 4.15.8। अपाघा अपिधाय 97

"https://sa.wiktionary.org/w/index.php?title=अपिधान&oldid=487246" इत्यस्माद् प्रतिप्राप्तम्