अपुच्छ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुच्छ¦ mfn. (-च्छः-च्छा-च्छं) Tailless. f. (-च्छा) A tree, (Dalbergia sisu.) See शिंशपा। E. अ neg. पुच्छ a tail.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुच्छ [apuccha], a. Without tail. -च्छा N. of a tree (Mar. शीसु).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपुच्छ/ अ-पुच्छ mfn. tailless

"https://sa.wiktionary.org/w/index.php?title=अपुच्छ&oldid=487254" इत्यस्माद् प्रतिप्राप्तम्