अपूर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूर्ण¦ त्रि॰ न पूर्ण्णम्। ऊने।
“अपृर्ण्णमेकेन शतक्रतूपमःशतं क्रतूनामिति” रघुः। भावे क्त। पूरणाभावे
“सार-तण्डुलमपूर्ण्णं श्रपयित्वेति” का॰

४ ,

१ ,

५ ,

७ , अपूर्ण्णं[Page0248-b+ 38] यथा शृतेन चरुणा स्थाल्याः पूरणं न भवतीति तथाश्रपयित्वेति” तद्घ्या॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूर्ण¦ mfn. (-र्णः-र्णा-र्णं) Incomplete, not full or entire. m. (-णः) A fraction.
2. An incomplete number. E. अ neg. पूर्ण full.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूर्ण [apūrṇa], a. Not full or completed, incomplete, deficient, imperfect; अपूर्णमेकेन शतक्रतूनाम् R.3.38; अपूर्ण एव पञ्चरात्रे दोहदस्य M.3. -र्णम् Incomplete number or fraction. -Comp. -काल a. premature, untimely. (-लः) premature or incomplete time; ˚ज abortive.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपूर्ण/ अ-पूर्ण mfn. not full or entire , incomplete , deficient

अपूर्ण/ अ-पूर्ण n. an incomplete number , a fraction.

"https://sa.wiktionary.org/w/index.php?title=अपूर्ण&oldid=487279" इत्यस्माद् प्रतिप्राप्तम्