अपैशुन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपैशुन¦ न॰ अभावे न॰ त॰।

१ पैशुन्याभावे न॰ ब॰।

२ पैश्रुन्यशून्ये त्रि॰ अपैशुन्यमप्युक्तार्थे न॰ तद्वति त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपैशुन¦ n. (-नं) Integrity, honesty, uprightness. E. अ neg. पैशुन roguery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अपैशुन/ अ-पैशुन n. non-calumny Bhag.

"https://sa.wiktionary.org/w/index.php?title=अपैशुन&oldid=203345" इत्यस्माद् प्रतिप्राप्तम्